A 159-9 Tantraratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 159/9
Title: Tantraratna
Dimensions: 27 x 10.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5395
Remarks:


Reel No. A 159-9 Inventory No. 75325

Title Tantraratnta

Remarks seventh chapter

Author Upādhyāya Śrīpārthasārathimiśra

Subject Mīmāmsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols 3r–49r,

Size 27.0 x 10.5 cm

Folios 47

Lines per Folio 9

Foliation figures in upper left-hand margin under the marginal title tataṃtrara.7 and in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5395

Manuscript Features

Excerpts

Beginning

-nāṃ katham anuṣṭhāṃnam (!) iti tatsidhyarthaṃ kiṃ prayuktā maṃtrādayaḥ prakṛtāviti jijñāsopanipātād viśeṣātideśāntaraṃ navam āraṃbhaḥ | sarvva(2)pṛṣvādiṣv (!) api ṣviṣṭakṛdādīnāṃ sakṛḍ sakṛḍ avadānavicāro viśeṣātideśādhīna eva tathāpi nu śeṣakāryaprasaṃgācheṣaśeṣivicārā(3)tmakatvāc (!) ca tṛtīye vinnitaḥ (!) upadeśavicārātmakatvāc ca nā saṃgatiḥ (fol. 3r1–3)

End

avaśyaṃ caivam eva vyākhyeyaṃ mukhyānugrahe mukhyasya prāyaṇīyasya nā(9)madheyātideśena jyotiṣṭomadharmmaprāpter dvādaśopasattādarśanaṃ nāvakalpate tasmād daihikodharma ekāheṣu pravarttate | 

pratya(10)kṣaṃ nāmadheyaṃ hi codakād balavattaraṃ || (fol. 49r8–10)

Sub-colophon

taṃtraratne saptamasya tṛtīyaḥ pādaḥ (fols. 41v5)

Colophon

upādhyāya śrīpārthasārathimiśraviracite tantraratne saptamodhyāyaḥ samāptaḥ ||

śubham astu || || (fol. 49r10)

Microfilm Details

Reel No. A 159/9

Date of Filming 12-10-1971

Exposures 50

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-03-2007

Bibliography